ōma namaḥ śivāya,jaya śiva śakti bhakti ōma namaḥ śivāya
ōma trividha tridēva, ōma jagata kalyāṇakārī, ōma namaḥ śivāya
kailāsapati umāpati vacanavimācana, ōma jaya bhōlē dēvāya
ōma viśvēśvarā, ōma jyōtiralim̐gā, ōma pāvana karanāra, ōma īśvarā
jīvana maraṇa ādhipati, ōma śaṁkarā, ōma viśvapitā, ōma jaya ōmakārā
paśupatēḥ īśvarā, kēdāranātha jagata calāvanārā, ddhitīya brahmāṁḍa dhārā
ōma divyadraṣṭi, ōma vīṇādhārī śivā, naṭarāja tāṁḍava karanārā
mēhulā mōhaka, ōma yōgēśvarā, tatraṁ vidyā śivēśvarā
ōma vēdācārya, jīvē sarva vasanārā, ōma dēvēśvarā, ōma kālēśvarā
jagamōhita vināśakārā, ōma kārēśvarā, ōma caṁdrēśvarā
jñānagaṁgā dhārēśvarā, śiva viṣṇu brahmā tripurēśvarā
ōma kalyāṇēśvarā, jīva paramānaṁda ōma mahēśvarā, ōma sarvēśvarā